A 442-34 Gaṇapatipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 442/34
Title: Gaṇapatipaddhati
Dimensions: 17.5 x 8.9 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2036
Remarks:


Reel No. A 442-34 Inventory No. 21070

Title Gaṇapatipaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 17.5 x 8.9cm

Folios 23

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation ma. pa and in the right under the word gaṇeśa.

Place of Deposit NAK

Accession No. 5/2036

Manuscript Features

On the cover-leaf is written the title gaṇapatipaddhati

On the cover-leaf is also a yantra.

Excerpts

Beginning

lokyacaitanyamayādidevahajānanatva+raṇājñayaiva prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvarjayiṣye || 1 ||

saṃsārayātrām anuvarttamānaṃ tvadājñayā śrīmahāgaṇapatisparddhātiraskārakalipramādabhayāni māmābhivabhe tu gaṇapatiṃ iti saṃprārthya snānājñāṃ gṛhītvāti gaṇapatiguṇanāmakīrtayan tīrthaṃ ga[c]chet | (fol. 2v1–5)

End

iṃdriyāṇyaś ca rūpāṇi śabdādir arthavartmanā ||

manaḥ pravāharūpeṇa buddhiḥ sārathirūpiṇī |

sarvam anyan tathā klṛptaṃ tavopakaraṇātmanetikaślokoktabhāvanayā nivedayet | yathā śaktimūlaṃ japtvā mūlāṃte |

guhyātiguhyagoptā tvaṃ gṛhāṇasma kṛtaṃ japaṃ

siddhir bhavatu de (fol. 24v6–9)

Colophon

 (fol. )

Microfilm Details

Reel No. A 442/34

Date of Filming 09-11-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 09-09-2009

Bibliography